For English Click Here

Home

Click here for the Portuguese homepage

Início

For English Click Here
Click here for the Portuguese homepage
Index of Chants

Dhamma-saṅgaṇī-mātikā

Kusalā dhammā.
Akusalā dhammā.
Abyākatā dhammā.

Sukhāya vedanāya sampayuttā dhammā.
Dukkhāya vedanāya sampayuttā dhammā.
Adukkhamasukhāya vedanāya sampayuttā dhammā.

Vipākā dhammā.
Vipāka-dhamma-dhammā.
N’eva vipāka na vipāka-dhamma-dhammā.

Upādinn’upādāniyā dhammā.
Anupādinn’upādāniyā dhammā.
Anupādinnānupādāniyā dhammā.

Saṅkiliṭṭha-saṅkilesikā dhammā.
Asaṅkiliṭṭha-saṅkilesikā dhammā.
Asaṅkiliṭṭhāsaṅkilesikā dhammā.

Savitakka-savicārā dhammā.
Avitakka-vicāra-mattā dhammā.
Avitakkāvicārā dhammā.

Pīti-saha-gatā dhammā.
Sukha-saha-gatā dhammā.
Upekkhā-saha-gatā dhammā.

Dassanena pahātabbā dhammā.
Bhāvanāya pahātabbā dhammā.
N’eva dassanena na bhāvanāya pahātabbā dhammā.

Dassanena pahātabba-hetukā dhammā.
Bhāvanāya pahātabba-hetukā dhammā.
N’eva dassanena na bhāvanāya pahātabba-hetukā dhammā.

Ācaya-gāmino dhammā.
Apacaya-gāmino dhammā.
N’ev’ācaya-gāmino nāpacaya-gāmino dhammā.

Sekkhā dhammā.
Asekkhā dhammā.
N’eva sekkhā nāsekkhā dhammā.

Parittā dhammā.
Mahaggatā dhammā.
Appamāṇā dhammā.

Paritt’ārammaṇā dhammā.
Mahaggat’ārammaṇā dhammā.
Appamāṇ’ārammaṇā dhammā.

Hīnā dhammā.
Majjhimā dhammā.
Paṇītā dhammā.

Micchatta-niyatā dhammā.
Sammatta-niyatā dhammā.
Aniyatā dhammā.

Magg’ārammaṇā dhammā.
Magga-hetukā dhammā.
Maggādhipatino dhammā.

Uppannā dhammā.
Anuppannā dhammā.
Uppādino dhammā.

Atītā dhammā.
Anāgatā dhammā.
Paccuppannā dhammā.

Atīt’ārammaṇā dhammā.
Anāgat’ārammaṇā dhammā.
Paccuppann’ārammaṇā dhammā.

Ajjhattā dhammā.
Bahiddhā dhammā.
Ajjhatta-bahiddhā dhammā.

Ajjhatt’ārammaṇā dhammā.
Bahiddh’ārammaṇā dhammā.
Ajjhatta-bahiddh’ārammaṇā dhammā.

Sanidassana-sappaṭighā dhammā.
Anidassana-sappaṭighā dhammā.
Anidassanāppaṭighā dhammā.

Vipassanā-bhūmi-pāṭha

Pañcakkhandhā:
Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

Dvā-das’āyatanāni:
Cakkhv-āyatanaṃ rūp’āyatanaṃ,
Sot’āyatanaṃ sadd’āyatanaṃ,
Ghān’āyatanaṃ gandh’āyatanaṃ,
Jivh’āyatanaṃ ras’āyatanaṃ
Kāy’āyatanaṃ phoṭṭhabb’āyatanaṃ
Man’āyatanaṃ dhamm’āyatanaṃ.

Aṭṭhārasa dhātuyo:
Cakkhu-dhātu rūpa-dhātu cakkhu-viññāṇa-dhātu,
Sota-dhātu sadda-dhātu sota-viññāṇa-dhātu,
Ghāna-dhātu gandha-dhātu ghāna-viññāṇa-dhātu,
Jivhā-dhātu rasa-dhātu jivhā-viññāṇa-dhātu,
Kāya-dhātu phoṭṭhabba-dhātu kāya-viññāṇa-dhātu,
Mano-dhātu dhamma-dhātu mano-viññāṇa-dhātu.

Bā-vīsat’indriyāni:
Cakkhu’ndriyaṃ sot’indriyaṃ ghān’indriyaṃ,
jivh’indriyaṃ kāy’indriyaṃ man’indriyaṃ,
Itth’indriyaṃ puris’indriyaṃ jīvit’indriyaṃ,
Sukh’indriyaṃ dukkh’indriyaṃ,
somanass’indriyaṃ domanass’indriyaṃ upekkh’indriyaṃ,
saddh’indriyaṃ viriy’indriyaṃ sat’indriyaṃ
samādh’indriyaṃ paññ’indriyaṃ,
Anaññātañ-ñassāmī-t’indriyaṃ aññ’indriyaṃ
aññātāv’indriyaṃ.

Cattāri ariya-saccāni:
Dukkhaṃ ariya-saccaṃ,
Dukkha-samudayo ariya-saccaṃ,
Dukkha-nirodho ariya-saccaṃ,
Dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.

Avijjā-paccayā saṅkhārā,
Saṅkhāra-paccayā viññāṇaṃ,
Viññāṇa-paccayā nāma-rūpaṃ,
Nāma-rūpa-paccayā saḷ-āyatanaṃ,
Saḷ-āyatana-paccayā phasso,
Phassa-paccayā vedanā,
Vedanā-paccayā taṇhā,
Taṇhā-paccayā upādānaṃ,
Upādāna-paccayā bhavo,
Bhava-paccayā jāti,
Jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass’upāyāsā sambhavanti.
Evam-etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāya tv-eva asesa-virāga-nirodhā saṅkhāra-nirodho,
Saṅkhāra-nirodhā viññāṇa-nirodho,
Viññāṇa-nirodhā nāma-rūpa-nirodho,
Nāma-rūpa-nirodhā saḷ-āyatana-nirodho,
Saḷ-āyatana-nirodhā phassa-nirodho,
Phassa-nirodhā vedanā-nirodho,
Vedanā-nirodhā taṇhā-nirodho,
Taṇhā-nirodhā upādāna-nirodho,
Upādāna-nirodhā bhava-nirodho,
Bhava-nirodhā jāti-nirodho,

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass’upāyāsā nirujjhanti.
Evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.

Paṃsukūla for the dead

Aniccā vata saṅkhārā
Uppāda-vaya-dhammino
Uppajjitvā nirujjhanti
Tesaṃ vūpasamo sukho.

Sabbe sattā maranti ca
Mariṃsu ca marissare
Tath’evāhaṃ marissāmi
N’atthi me ettha saṃsayo.

Paṃsukūla for the Living

Aciraṃ vat’ayaṃ kāyo
Paṭhaviṃ adhisessati
Chuḍḍho apeta-viññāṇo
Niratthaṃ va kaliṅgaraṃ.

Dhamma-saṅgaṇī-mātikā

Kusalā dhammā.
Akusalā dhammā.
Abyākatā dhammā.

Sukhāya vedanāya sampayuttā dhammā.
Dukkhāya vedanāya sampayuttā dhammā.
Adukkhamasukhāya vedanāya sampayuttā dhammā.

Vipākā dhammā.
Vipāka-dhamma-dhammā.
N’eva vipāka na vipāka-dhamma-dhammā.

Upādinn’upādāniyā dhammā.
Anupādinn’upādāniyā dhammā.
Anupādinnānupādāniyā dhammā.

Saṅkiliṭṭha-saṅkilesikā dhammā.
Asaṅkiliṭṭha-saṅkilesikā dhammā.
Asaṅkiliṭṭhāsaṅkilesikā dhammā.

Savitakka-savicārā dhammā.
Avitakka-vicāra-mattā dhammā.
Avitakkāvicārā dhammā.

Pīti-saha-gatā dhammā.
Sukha-saha-gatā dhammā.
Upekkhā-saha-gatā dhammā.

Dassanena pahātabbā dhammā.
Bhāvanāya pahātabbā dhammā.
N’eva dassanena na bhāvanāya pahātabbā dhammā.

Dassanena pahātabba-hetukā dhammā.
Bhāvanāya pahātabba-hetukā dhammā.
N’eva dassanena na bhāvanāya pahātabba-hetukā dhammā.

Ācaya-gāmino dhammā.
Apacaya-gāmino dhammā.
N’ev’ācaya-gāmino nāpacaya-gāmino dhammā.

Sekkhā dhammā.
Asekkhā dhammā.
N’eva sekkhā nāsekkhā dhammā.

Parittā dhammā.
Mahaggatā dhammā.
Appamāṇā dhammā.

Paritt’ārammaṇā dhammā.
Mahaggat’ārammaṇā dhammā.
Appamāṇ’ārammaṇā dhammā.

Hīnā dhammā.
Majjhimā dhammā.
Paṇītā dhammā.

Micchatta-niyatā dhammā.
Sammatta-niyatā dhammā.
Aniyatā dhammā.

Magg’ārammaṇā dhammā.
Magga-hetukā dhammā.
Maggādhipatino dhammā.

Uppannā dhammā.
Anuppannā dhammā.
Uppādino dhammā.

Atītā dhammā.
Anāgatā dhammā.
Paccuppannā dhammā.

Atīt’ārammaṇā dhammā.
Anāgat’ārammaṇā dhammā.
Paccuppann’ārammaṇā dhammā.

Ajjhattā dhammā.
Bahiddhā dhammā.
Ajjhatta-bahiddhā dhammā.

Ajjhatt’ārammaṇā dhammā.
Bahiddh’ārammaṇā dhammā.
Ajjhatta-bahiddh’ārammaṇā dhammā.

Sanidassana-sappaṭighā dhammā.
Anidassana-sappaṭighā dhammā.
Anidassanāppaṭighā dhammā.

Vipassanā-bhūmi-pāṭha

Pañcakkhandhā:
Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

Dvā-das’āyatanāni:
Cakkhv-āyatanaṃ rūp’āyatanaṃ,
Sot’āyatanaṃ sadd’āyatanaṃ,
Ghān’āyatanaṃ gandh’āyatanaṃ,
Jivh’āyatanaṃ ras’āyatanaṃ
Kāy’āyatanaṃ phoṭṭhabb’āyatanaṃ
Man’āyatanaṃ dhamm’āyatanaṃ.

Aṭṭhārasa dhātuyo:
Cakkhu-dhātu rūpa-dhātu cakkhu-viññāṇa-dhātu,
Sota-dhātu sadda-dhātu sota-viññāṇa-dhātu,
Ghāna-dhātu gandha-dhātu ghāna-viññāṇa-dhātu,
Jivhā-dhātu rasa-dhātu jivhā-viññāṇa-dhātu,
Kāya-dhātu phoṭṭhabba-dhātu kāya-viññāṇa-dhātu,
Mano-dhātu dhamma-dhātu mano-viññāṇa-dhātu.

Bā-vīsat’indriyāni:
Cakkhu’ndriyaṃ sot’indriyaṃ ghān’indriyaṃ,
jivh’indriyaṃ kāy’indriyaṃ man’indriyaṃ,
Itth’indriyaṃ puris’indriyaṃ jīvit’indriyaṃ,
Sukh’indriyaṃ dukkh’indriyaṃ,
somanass’indriyaṃ domanass’indriyaṃ upekkh’indriyaṃ,
saddh’indriyaṃ viriy’indriyaṃ sat’indriyaṃ
samādh’indriyaṃ paññ’indriyaṃ,
Anaññātañ-ñassāmī-t’indriyaṃ aññ’indriyaṃ
aññātāv’indriyaṃ.

Cattāri ariya-saccāni:
Dukkhaṃ ariya-saccaṃ,
Dukkha-samudayo ariya-saccaṃ,
Dukkha-nirodho ariya-saccaṃ,
Dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.

Avijjā-paccayā saṅkhārā,
Saṅkhāra-paccayā viññāṇaṃ,
Viññāṇa-paccayā nāma-rūpaṃ,
Nāma-rūpa-paccayā saḷ-āyatanaṃ,
Saḷ-āyatana-paccayā phasso,
Phassa-paccayā vedanā,
Vedanā-paccayā taṇhā,
Taṇhā-paccayā upādānaṃ,
Upādāna-paccayā bhavo,
Bhava-paccayā jāti,
Jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass’upāyāsā sambhavanti.
Evam-etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāya tv-eva asesa-virāga-nirodhā saṅkhāra-nirodho,
Saṅkhāra-nirodhā viññāṇa-nirodho,
Viññāṇa-nirodhā nāma-rūpa-nirodho,
Nāma-rūpa-nirodhā saḷ-āyatana-nirodho,
Saḷ-āyatana-nirodhā phassa-nirodho,
Phassa-nirodhā vedanā-nirodho,
Vedanā-nirodhā taṇhā-nirodho,
Taṇhā-nirodhā upādāna-nirodho,
Upādāna-nirodhā bhava-nirodho,
Bhava-nirodhā jāti-nirodho,

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass’upāyāsā nirujjhanti.
Evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.

Paṃsukūla for the dead

Aniccā vata saṅkhārā
Uppāda-vaya-dhammino
Uppajjitvā nirujjhanti
Tesaṃ vūpasamo sukho.

Sabbe sattā maranti ca
Mariṃsu ca marissare
Tath’evāhaṃ marissāmi
N’atthi me ettha saṃsayo.

Paṃsukūla for the Living

Aciraṃ vat’ayaṃ kāyo
Paṭhaviṃ adhisessati
Chuḍḍho apeta-viññāṇo
Niratthaṃ va kaliṅgaraṃ.