For English Click Here

Home

Click here for the Portuguese homepage

Início

For English Click Here
Click here for the Portuguese homepage
Index of Chants

Solo introduction

Anuttaraṃ abhisambodhiṃ
sambujjhitvā tathāgato
Pathamaṃ yaṃ adesesi
dhammacakkaṃ anuttaraṃ
Sammadeva pavattento
loke appativattiyaṃ
Yatthākkhātā ubho antā
paṭipatti ca majjhimā
Catūsvāriyasaccesu
visuddhaṃ ñāṇadassanaṃ
Desitaṃ dhammarājena
sammāsambodhikittanaṃ
Nāmena vissutaṃ suttaṃ
dhammacakkappavattanaṃ
Veyyākaraṇapāthena
saṅgītantam bhaṇāma se

[Evaṃ me sutaṃ]

Ekaṃ samayaṃ
bhagavā bārāṇasiyaṃ
viharati isipatane migadāye.
Tatra kho bhagavā
pañcavaggiye bhikkhū āmantesi:

Dve’me, bhikkhave,
antā pabbajitena na sevitabbā:
yo cāyaṃ kāmesu
kāma-sukh’allikānuyogo,
hīno,
gammo,
pothujjaniko,
anariyo,
anattha-sañhito;
yo cāyaṃ atta-kilamathānuyogo,
dukkho,
anariyo,
anattha-sañhito.

Ete te, bhikkhave,
ubho ante anupagamma majjhimā
paṭipadā tathāgatena abhisambuddhā
cakkhukaraṇī,
ñāṇakaraṇī,
upasamāya,
abhiññāya,
sambodhāya,
nibbānāya saṃvattati.

Katamā ca sā, bhikkhave,
majjhimā paṭipadā tathāgatena
abhisambuddhā cakkhukaraṇī,
ñāṇakaraṇī,
upasamāya,
abhiññāya,
sambodhāya,
nibbānāya saṃvattati.

Ayam-eva ariyo aṭṭhaṅgiko maggo
seyyathīdaṃ:

Sammā-diṭṭhi,
sammā-saṅkappo,
sammā-vācā,
sammā-kammanto,
sammā-ājīvo,
sammā-vāyāmo,
sammā-sati,
sammā-samādhi.

Ayaṃ kho sā, bhikkhave,
majjhimā paṭipadā tathāgatena
abhisambuddhā cakkhukaraṇī,
ñāṇakaraṇī,
upasamāya,
abhiññāya,
sambodhāya,
nibbānāya saṃvattati.

Idaṃ kho pana, bhikkhave,
dukkhaṃ ariya-saccaṃ:

Jātipi dukkhā,
jarāpi dukkhā,
maranampi dukkhaṃ,
soka-parideva-dukkha
domanass’upāyāsāpi dukkhā,
appiyehi sampayogo dukkho,
piyehi vippayogo dukkho,

yamp’icchaṃ na labhati tampi dukkhaṃ,
saṅkhittena pañcupādānakkhandā dukkhā.

Idaṃ kho pana, bhikkhave,
dukkha-samudayo ariya-saccaṃ:

Yā’yaṃ taṇhā ponobbhavikā
nandi-rāga-sahagatā
tatra-tatrābhinandinī seyyathīdaṃ:
kāma-taṇhā,
bhava-taṇhā,
vibhava-taṇhā.

Idaṃ kho pana, bhikkhave,
dukkha-nirodho ariya-saccaṃ:

Yo tassā yeva taṇhāya
asesa-virāga-nirodho,
cāgo,
paṭinissaggo,
mutti,
anālayo.

Idaṃ kho pana, bhikkhave,
dukkha-nirodha-gāminī paṭipadā
ariya-saccaṃ:

Ayam-eva ariyo aṭṭhaṅgiko maggo
seyyathīdam:
sammā-diṭṭhi,
sammā-saṅkappo,
sammā-vācā,
sammā-kammanto,
sammā-ājīvo,
sammā-vāyāmo,
sammā-sati,
sammā-samādhi.

[Idaṃ dukkhaṃ] ariya-saccan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkhaṃ ariya-saccaṃ
pariññeyyan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkhaṃ ariya-saccaṃ
pariññātan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Idaṃ dukkha-samudayo
ariya-saccan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkhasamudayo ariyasaccaṃ
pahātabban’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-samudayo ariya-saccaṃ
pahīnan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Idaṃ dukkha-nirodho
ariya-saccan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodho ariya-saccaṃ
sacchikātabban’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodho ariya-saccaṃ
sacchikatan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Idaṃ dukkha-nirodha-gāminī paṭipadā
ariya-saccan’ti me bhikkhave,

pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodha-gāminī paṭipadā
ariya-saccaṃ
bhāvetabban’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodha-gāminī paṭipadā
ariya-saccaṃ
bhāvitan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

[Yāva kīvañca me bhikkhave] imesu catūsu ariya-saccesu
evan-ti-parivaṭṭaṃ dvādas’ākāraṃ
yathā-bhūtaṃ ñāṇa-dassanaṃ
na suvisuddhaṃ ahosi,
n’eva tāv’āhaṃ bhikkhave,
sadevake loke
samārake sabrahmake
sassamaṇa-brāhmaṇiyā
pajāya sadeva-manussāya
anuttaraṃ sammā-sambodhiṃ
abhisambuddho paccaññāsiṃ.

Yato ca kho me bhikkhave,
imesu catūsu ariya-saccesu
evan-ti-parivaṭṭaṃ dvādas’ākāraṃ
yathā-bhūtaṃ ñāṇa-dassanaṃ
suvisuddham ahosi,
ath’āham bhikkhave,
sadevake loke
samārake sabrahmake
sassamaṇa-brāhmaṇiyā
pajāya sadeva-manussāya
anuttaraṃ sammā-sambodhiṃ
abhisambuddho paccaññāsiṃ.

Ñāṇañca pana me dassanaṃ udapādi,
akuppā me vimutti
ayam-antimā jāti,
natthi dāni punabbhavo’ti.

Idam-avoca bhagavā.
Attamanā pañcavaggiyā bhikkhū
bhagavato bhāsitaṃ abhinanduṃ.

Imasmiñca pana veyyākaraṇasmiṃ
bhaññamāne āyasmato
koṇḍaññassa virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi:
yaṃ kiñci samudaya-dhammaṃ
sabban-taṃ nirodha-dhamman’ti.

[Pavattite ca bhagavatā] dhammacakke bhummā devā
saddamanussāvesuṃ:

Etaṃ bhagavatā bārāṇasiyaṃ
isipatane migadāye
anuttaraṃ dhammacakkaṃ
pavattitaṃ appaṭivattiyaṃ
samaṇena vā
brāhmaṇena vā
devena vā
mārena vā
brahmunā vā
kenaci vā lokasmin’ti.

Bhummānaṃ devānaṃ
saddaṃ sutvā,
cātummahārājikā devā
saddamanussāvesuṃ…

Cātummahārājikānaṃ devānaṃ
saddaṃ sutvā,
tāvatiṃsā devā
saddamanussāvesuṃ…

Tāvatiṃsānaṃ devānaṃ
saddaṃ sutvā,
yāmā devā
saddamanussāvesuṃ…

Yāmānaṃ devānaṃ
saddaṃ sutvā,
tusitā devā saddamanussāvesuṃ…

Tusitānaṃ devānaṃ
saddaṃ sutvā,
nimmānaratī devā
saddamanussāvesuṃ…

Nimmānaratīnaṃ devānaṃ
saddaṃ sutvā,
paranimmitavasavattī
devā saddamanussāvesuṃ…

Paranimmitavasavattīnaṃ devānaṃ
saddaṃ sutvā,
brahmakāyikā
devā saddamanussāvesuṃ:

Etaṃ bhagavatā bārāṇasiyaṃ
isipatane migadāye
anuttaraṃ dhammacakkaṃ
pavattitaṃ appaṭivattiyaṃ
samaṇena vā
brāhmaṇena vā
devena vā
mārena vā
brahmunā vā
kenaci vā lokasmin’ti.

Iti’ha tena khaṇena,
tena muhuttena,
yāva brahmalokā
saddo abbhuggacchi.
Ayañca dasa-sahassī
lokadhātu saṅkampi
sampakampi sampavedhi,
appamāṇo ca oḷāro
obhāso loke pāturahosi
atikkammeva devānaṃ
devānubhāvaṃ.

Atha kho bhagavā udānaṃ udānesi:

Aññāsi vata bho koṇḍañño,
aññāsi vata bho koṇḍañño ti.
Iti hidaṃ āyasmato koṇḍaññassa
aññā-koṇḍañño tveva nāmaṃ ahosī ti.

Dhammacakkappavattana-suttaṃ niṭṭhitaṃ.

Solo introduction

Anuttaraṃ abhisambodhiṃ
sambujjhitvā tathāgato
Pathamaṃ yaṃ adesesi
dhammacakkaṃ anuttaraṃ
Sammadeva pavattento
loke appativattiyaṃ
Yatthākkhātā ubho antā
paṭipatti ca majjhimā
Catūsvāriyasaccesu
visuddhaṃ ñāṇadassanaṃ
Desitaṃ dhammarājena
sammāsambodhikittanaṃ
Nāmena vissutaṃ suttaṃ
dhammacakkappavattanaṃ
Veyyākaraṇapāthena
saṅgītantam bhaṇāma se

[Evaṃ me sutaṃ]

Ekaṃ samayaṃ
bhagavā bārāṇasiyaṃ
viharati isipatane migadāye.
Tatra kho bhagavā
pañcavaggiye bhikkhū āmantesi:

Dve’me, bhikkhave,
antā pabbajitena na sevitabbā:
yo cāyaṃ kāmesu
kāma-sukh’allikānuyogo,
hīno,
gammo,
pothujjaniko,
anariyo,
anattha-sañhito;
yo cāyaṃ atta-kilamathānuyogo,
dukkho,
anariyo,
anattha-sañhito.

Ete te, bhikkhave,
ubho ante anupagamma majjhimā
paṭipadā tathāgatena abhisambuddhā
cakkhukaraṇī,
ñāṇakaraṇī,
upasamāya,
abhiññāya,
sambodhāya,
nibbānāya saṃvattati.

Katamā ca sā, bhikkhave,
majjhimā paṭipadā tathāgatena
abhisambuddhā cakkhukaraṇī,
ñāṇakaraṇī,
upasamāya,
abhiññāya,
sambodhāya,
nibbānāya saṃvattati.

Ayam-eva ariyo aṭṭhaṅgiko maggo
seyyathīdaṃ:

Sammā-diṭṭhi,
sammā-saṅkappo,
sammā-vācā,
sammā-kammanto,
sammā-ājīvo,
sammā-vāyāmo,
sammā-sati,
sammā-samādhi.

Ayaṃ kho sā, bhikkhave,
majjhimā paṭipadā tathāgatena
abhisambuddhā cakkhukaraṇī,
ñāṇakaraṇī,
upasamāya,
abhiññāya,
sambodhāya,
nibbānāya saṃvattati.

Idaṃ kho pana, bhikkhave,
dukkhaṃ ariya-saccaṃ:

Jātipi dukkhā,
jarāpi dukkhā,
maranampi dukkhaṃ,
soka-parideva-dukkha
domanass’upāyāsāpi dukkhā,
appiyehi sampayogo dukkho,
piyehi vippayogo dukkho,

yamp’icchaṃ na labhati tampi dukkhaṃ,
saṅkhittena pañcupādānakkhandā dukkhā.

Idaṃ kho pana, bhikkhave,
dukkha-samudayo ariya-saccaṃ:

Yā’yaṃ taṇhā ponobbhavikā
nandi-rāga-sahagatā
tatra-tatrābhinandinī seyyathīdaṃ:
kāma-taṇhā,
bhava-taṇhā,
vibhava-taṇhā.

Idaṃ kho pana, bhikkhave,
dukkha-nirodho ariya-saccaṃ:

Yo tassā yeva taṇhāya
asesa-virāga-nirodho,
cāgo,
paṭinissaggo,
mutti,
anālayo.

Idaṃ kho pana, bhikkhave,
dukkha-nirodha-gāminī paṭipadā
ariya-saccaṃ:

Ayam-eva ariyo aṭṭhaṅgiko maggo
seyyathīdam:
sammā-diṭṭhi,
sammā-saṅkappo,
sammā-vācā,
sammā-kammanto,
sammā-ājīvo,
sammā-vāyāmo,
sammā-sati,
sammā-samādhi.

[Idaṃ dukkhaṃ] ariya-saccan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkhaṃ ariya-saccaṃ
pariññeyyan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkhaṃ ariya-saccaṃ
pariññātan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Idaṃ dukkha-samudayo
ariya-saccan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkhasamudayo ariyasaccaṃ
pahātabban’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-samudayo ariya-saccaṃ
pahīnan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Idaṃ dukkha-nirodho
ariya-saccan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodho ariya-saccaṃ
sacchikātabban’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodho ariya-saccaṃ
sacchikatan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Idaṃ dukkha-nirodha-gāminī paṭipadā
ariya-saccan’ti me bhikkhave,

pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodha-gāminī paṭipadā
ariya-saccaṃ
bhāvetabban’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

Taṃ kho pan’idaṃ
dukkha-nirodha-gāminī paṭipadā
ariya-saccaṃ
bhāvitan’ti me bhikkhave,
pubbe ananussutesu dhammesu
cakkhuṃ udapādi,
ñāṇaṃ udapādi,
paññā udapādi,
vijjā udapādi,
āloko udapādi.

[Yāva kīvañca me bhikkhave] imesu catūsu ariya-saccesu
evan-ti-parivaṭṭaṃ dvādas’ākāraṃ
yathā-bhūtaṃ ñāṇa-dassanaṃ
na suvisuddhaṃ ahosi,
n’eva tāv’āhaṃ bhikkhave,
sadevake loke
samārake sabrahmake
sassamaṇa-brāhmaṇiyā
pajāya sadeva-manussāya
anuttaraṃ sammā-sambodhiṃ
abhisambuddho paccaññāsiṃ.

Yato ca kho me bhikkhave,
imesu catūsu ariya-saccesu
evan-ti-parivaṭṭaṃ dvādas’ākāraṃ
yathā-bhūtaṃ ñāṇa-dassanaṃ
suvisuddham ahosi,
ath’āham bhikkhave,
sadevake loke
samārake sabrahmake
sassamaṇa-brāhmaṇiyā
pajāya sadeva-manussāya
anuttaraṃ sammā-sambodhiṃ
abhisambuddho paccaññāsiṃ.

Ñāṇañca pana me dassanaṃ udapādi,
akuppā me vimutti
ayam-antimā jāti,
natthi dāni punabbhavo’ti.

Idam-avoca bhagavā.
Attamanā pañcavaggiyā bhikkhū
bhagavato bhāsitaṃ abhinanduṃ.

Imasmiñca pana veyyākaraṇasmiṃ
bhaññamāne āyasmato
koṇḍaññassa virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi:
yaṃ kiñci samudaya-dhammaṃ
sabban-taṃ nirodha-dhamman’ti.

[Pavattite ca bhagavatā] dhammacakke bhummā devā
saddamanussāvesuṃ:

Etaṃ bhagavatā bārāṇasiyaṃ
isipatane migadāye
anuttaraṃ dhammacakkaṃ
pavattitaṃ appaṭivattiyaṃ
samaṇena vā
brāhmaṇena vā
devena vā
mārena vā
brahmunā vā
kenaci vā lokasmin’ti.

Bhummānaṃ devānaṃ
saddaṃ sutvā,
cātummahārājikā devā
saddamanussāvesuṃ…

Cātummahārājikānaṃ devānaṃ
saddaṃ sutvā,
tāvatiṃsā devā
saddamanussāvesuṃ…

Tāvatiṃsānaṃ devānaṃ
saddaṃ sutvā,
yāmā devā
saddamanussāvesuṃ…

Yāmānaṃ devānaṃ
saddaṃ sutvā,
tusitā devā saddamanussāvesuṃ…

Tusitānaṃ devānaṃ
saddaṃ sutvā,
nimmānaratī devā
saddamanussāvesuṃ…

Nimmānaratīnaṃ devānaṃ
saddaṃ sutvā,
paranimmitavasavattī
devā saddamanussāvesuṃ…

Paranimmitavasavattīnaṃ devānaṃ
saddaṃ sutvā,
brahmakāyikā
devā saddamanussāvesuṃ:

Etaṃ bhagavatā bārāṇasiyaṃ
isipatane migadāye
anuttaraṃ dhammacakkaṃ
pavattitaṃ appaṭivattiyaṃ
samaṇena vā
brāhmaṇena vā
devena vā
mārena vā
brahmunā vā
kenaci vā lokasmin’ti.

Iti’ha tena khaṇena,
tena muhuttena,
yāva brahmalokā
saddo abbhuggacchi.
Ayañca dasa-sahassī
lokadhātu saṅkampi
sampakampi sampavedhi,
appamāṇo ca oḷāro
obhāso loke pāturahosi
atikkammeva devānaṃ
devānubhāvaṃ.

Atha kho bhagavā udānaṃ udānesi:

Aññāsi vata bho koṇḍañño,
aññāsi vata bho koṇḍañño ti.
Iti hidaṃ āyasmato koṇḍaññassa
aññā-koṇḍañño tveva nāmaṃ ahosī ti.

Dhammacakkappavattana-suttaṃ niṭṭhitaṃ.