For English Click Here

Home

Click here for the Portuguese homepage

Início

For English Click Here
Click here for the Portuguese homepage
Index of Chants

Veneyyadamanopāye sabbaso pāramiṃ gato
Amoghavacano buddho abhiññāyānusāsako
Ciṇṇānurūpato cāpi dhammena vinayaṃ pajaṃ
Ciṇṇāggipāricariyānaṃ sambojjhārahayoginaṃ
Yamādittapariyāyaṃ desayanto manoharaṃ
Te sotāro vimocesi asekkhāya vimuttiyā
Tathevopaparikkhāya viññūṇaṃ sotumicchataṃ
Dukkhatālakkhaṇopāyaṃ taṃ suttantaṃ bhaṇāma se

Ekaṃ samayaṃ bhagavā
gayāyaṃ viharati gayāsīse saddhiṃ bhikkhu-sahassena.
Tatra kho bhagavā bhikkhū āmantesi:

Sabbaṃ bhikkhave ādittaṃ.
Kiñca bhikkhave sabbaṃ ādittaṃ.

Cakkhuṃ bhikkhave ādittaṃ,
rūpā ādittā,
cakkhuviññāṇaṃ ādittaṃ,
cakkhusamphasso āditto,
yampidaṃ cakkhusamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.

Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Sotaṃ ādittaṃ,
saddā ādittā,
sotaviññāṇaṃ ādittaṃ,
sotasamphasso āditto,
yampidaṃ sotasamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ
vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.
Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Ghānaṃ ādittaṃ,
gandhā ādittā,
ghānaviññāṇaṃ ādittaṃ,
ghānasamphasso āditto,
yampidaṃ ghānasamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.

Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Jivhā ādittā,
rasā ādittā,
jivhāviññāṇam ādittaṃ,
jivhāsamphasso āditto,
yampidaṃ jivhāsamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.
Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Kāyo āditto,
phoṭṭhabbā ādittā,
kāyaviññāṇaṃ ādittaṃ,
kāyasamphasso āditto,
yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tam pi ādittaṃ.
Kena ādittaṃ.

Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Mano āditto,
dhammā ādittā,
manoviññāṇaṃ ādittaṃ,
manosamphasso āditto,
yampidaṃ manosamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.
Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

[Evaṃ passaṃ bhikkhave] sutvā ariyasāvako
cakkhusmiṃ pi nibbindati,
rūpesu pi nibbindati,
cakkhuviññāṇe pi nibbindati,
cakkhusamphasse pi nibbindati,
yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Sotasmiṃ pi nibbindati,
saddesu pi nibbindati,
sotaviññāṇe pi nibbindati,
sotasamphasse pi nibbindati,
yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Ghānasmiṃ pi nibbindati,
gandhesu pi nibbindati,
ghānaviññāṇe pi nibbindati,
ghānasamphasse pi nibbindati,
yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Jivhāya pi nibbindati,
rasesu pi nibbindati,
jivhāviññāṇe pi nibbindati,
jivhāsamphasse pi nibbindati,
yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Kāyasmiṃ pi nibbindati,
phoṭṭhabbesu pi nibbindati,
kāyaviññāṇe pi nibbindati,
kāyasamphasse pi nibbindati,
yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Manasmiṃ pi nibbindati,
dhammesu pi nibbindati,
manoviññāṇe pi nibbindati,
manosamphassepi nibbindati,
yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Nibbindaṃ virajjati,
virāgā vimuccati,
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti,
khīṇā jāti,
vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ,
nāparaṃ itthattāyā ti pajānātī ti.

[Idam-avoca bhagavā.] Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ
bhaññamāne tassa bhikkhu-sahassassa
anupādāya āsavehi cittāni vimucciṃsū ti.

Ādittapariyāya-suttaṃ niṭṭhitaṃ.

Veneyyadamanopāye sabbaso pāramiṃ gato
Amoghavacano buddho abhiññāyānusāsako
Ciṇṇānurūpato cāpi dhammena vinayaṃ pajaṃ
Ciṇṇāggipāricariyānaṃ sambojjhārahayoginaṃ
Yamādittapariyāyaṃ desayanto manoharaṃ
Te sotāro vimocesi asekkhāya vimuttiyā
Tathevopaparikkhāya viññūṇaṃ sotumicchataṃ
Dukkhatālakkhaṇopāyaṃ taṃ suttantaṃ bhaṇāma se

Ekaṃ samayaṃ bhagavā
gayāyaṃ viharati gayāsīse saddhiṃ bhikkhu-sahassena.
Tatra kho bhagavā bhikkhū āmantesi:

Sabbaṃ bhikkhave ādittaṃ.
Kiñca bhikkhave sabbaṃ ādittaṃ.

Cakkhuṃ bhikkhave ādittaṃ,
rūpā ādittā,
cakkhuviññāṇaṃ ādittaṃ,
cakkhusamphasso āditto,
yampidaṃ cakkhusamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.

Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Sotaṃ ādittaṃ,
saddā ādittā,
sotaviññāṇaṃ ādittaṃ,
sotasamphasso āditto,
yampidaṃ sotasamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ
vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.
Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Ghānaṃ ādittaṃ,
gandhā ādittā,
ghānaviññāṇaṃ ādittaṃ,
ghānasamphasso āditto,
yampidaṃ ghānasamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.

Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Jivhā ādittā,
rasā ādittā,
jivhāviññāṇam ādittaṃ,
jivhāsamphasso āditto,
yampidaṃ jivhāsamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.
Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Kāyo āditto,
phoṭṭhabbā ādittā,
kāyaviññāṇaṃ ādittaṃ,
kāyasamphasso āditto,
yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tam pi ādittaṃ.
Kena ādittaṃ.

Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Mano āditto,
dhammā ādittā,
manoviññāṇaṃ ādittaṃ,
manosamphasso āditto,
yampidaṃ manosamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ.
Kena ādittaṃ.
Ādittaṃ rāgagginā dosagginā mohagginā,
ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

[Evaṃ passaṃ bhikkhave] sutvā ariyasāvako
cakkhusmiṃ pi nibbindati,
rūpesu pi nibbindati,
cakkhuviññāṇe pi nibbindati,
cakkhusamphasse pi nibbindati,
yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Sotasmiṃ pi nibbindati,
saddesu pi nibbindati,
sotaviññāṇe pi nibbindati,
sotasamphasse pi nibbindati,
yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Ghānasmiṃ pi nibbindati,
gandhesu pi nibbindati,
ghānaviññāṇe pi nibbindati,
ghānasamphasse pi nibbindati,
yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Jivhāya pi nibbindati,
rasesu pi nibbindati,
jivhāviññāṇe pi nibbindati,
jivhāsamphasse pi nibbindati,
yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Kāyasmiṃ pi nibbindati,
phoṭṭhabbesu pi nibbindati,
kāyaviññāṇe pi nibbindati,
kāyasamphasse pi nibbindati,
yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Manasmiṃ pi nibbindati,
dhammesu pi nibbindati,
manoviññāṇe pi nibbindati,
manosamphassepi nibbindati,
yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
tasmiṃ pi nibbindati.

Nibbindaṃ virajjati,
virāgā vimuccati,
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti,
khīṇā jāti,
vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ,
nāparaṃ itthattāyā ti pajānātī ti.

[Idam-avoca bhagavā.] Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ
bhaññamāne tassa bhikkhu-sahassassa
anupādāya āsavehi cittāni vimucciṃsū ti.

Ādittapariyāya-suttaṃ niṭṭhitaṃ.