For English Click Here

Home

Click here for the Portuguese homepage

Início

For English Click Here
Click here for the Portuguese homepage
Index of Chants

Yantaṃ sattehi dukkhena ñeyyaṃ anattalakkhaṇaṃ
Attavādattasaññāṇaṃ sammadeva vimocanaṃ
Sambuddho taṃ pakāsesi diṭṭhasaccāna yoginaṃ
Uttariṃ paṭivedhāya bhāvetuṃ ñāṇamuttamaṃ
Yantesaṃ diṭṭhadhammānam ñāṇenupaparikkhataṃ
Sabbāsavehi cittāni vimucciṃsu asesato
Tathā ñāṇānussārena sāsanaṃ kātumicchataṃ
Sādhūnaṃ atthasiddhatthaṃ taṃ suttantaṃ bhaṇāma se

[Evaṃ me sutaṃ]

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati
isipatane migadāye.
Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:

Rūpaṃ bhikkhave anattā,
rūpañca hidaṃ bhikkhave attā abhavissa,
nayidaṃ rūpaṃ ābādhāya saṃvatteyya,
labbhetha ca rūpe,
evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī ti.

Yasmā ca kho bhikkhave rūpaṃ anattā,
tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe, evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī ti.

Vedanā anattā, vedanā ca hidaṃ bhikkhave attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya,
labbhetha ca vedanāya,
evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī ti.

Yasmā ca kho bhikkhave vedanā anattā,
tasmā vedanā ābādhāya saṃvattati,
na ca labbhati vedanāya,
evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī ti.

Saññā anattā, saññā ca hidaṃ bhikkhave attā abhavissa, nayidaṃ saññā ābādhāya saṃvatteyya,
labbhetha ca saññāya,
evaṃ me saññā hotu, evaṃ me saññā mā ahosī ti.

Yasmā ca kho bhikkhave saññā anattā,
tasmā saññā ābādhāya saṃvattati,
na ca labbhati saññāya,
evaṃ me saññā hotu, evaṃ me saññā mā ahosī ti.

Saṅkhārā anattā,
saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu,
nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ,
labbhetha ca saṅkhāresu,
evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun ti.

Yasmā ca kho bhikkhave saṅkhārā anattā,
tasmā saṅkhārā ābādhāya saṃvattanti,
na ca labbhati saṅkhāresu,
evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun ti.

Viññāṇaṃ anattā,
viññāṇañca hidaṃ bhikkhave attā abhavissa,
nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya,
labbhetha ca viññāṇe
evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī ti.

Yasmā ca kho bhikkhave viññāṇaṃ anattā,
tasmā viññāṇaṃ ābādhāya saṃvattati,
na ca labbhati viññāṇe,
evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī ti.

[Taṃ kiṃ maññatha bhikkhave] rūpam niccaṃ vā aniccaṃ vā ti.
Aniccaṃ bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave, vedanā niccā vā aniccā vā ti.
Aniccā bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave, saññā niccā vā aniccā vā ti. Aniccā bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave,
saṅkhārā niccā vā aniccā vā ti.
Aniccā bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave,
viññāṇaṃ niccaṃ vā aniccaṃ vā ti.
Aniccaṃ bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.

Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

[Tasmā tiha bhikkhave] yaṃ kiñci rūpaṃ atītānāgata-paccuppannaṃ
ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā
yandūre santike vā,
sabbaṃ rūpaṃ netaṃ mama, nesoham’asmi,
na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci vedanā atītānāgata-paccuppannā
ajjhattā vā bahiddhā vā
oḷārikā vā sukhumā vā
hīnā vā paṇītā vā
yā dūre santike vā,
sabbā vedanā netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgata-paccuppannā
ajjhattā vā bahiddhā vā
oḷārikā vā sukhumā vā
hīnā vā paṇītā vā
yā dūre santike vā,
sabbā saññā netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ye keci saṅkhārā atītānāgata-paccuppannā
ajjhattā vā bahiddhā vā
oḷārikā vā sukhumā vā
hīnā vā paṇītā vā
ye dūre santike vā,
sabbe saṅkhārā netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yaṃ kiñci viññāṇaṃ atītānāgata-paccuppannaṃ
ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā
yandūre santike vā,
sabbaṃ viññāṇaṃ netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

[Evaṃ passaṃ bhikkhave] sutvā ariyasāvako
rūpasmim pi nibbindati,
vedanāya pi nibbindati,
saññāya pi nibbindati,
saṅkhāresu pi nibbindati,
viññāṇasmim pi nibbindati,
nibbindaṃ virajjati,
virāgā vimuccati,
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti,
khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyā ti pajānātī ti.

[Idam-avoca bhagavā.] Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ
anupādāya āsavehi cittāni vimucciṃsū ti.

Anattalakkhaṇa-suttaṃ niṭṭhitaṃ.

Yantaṃ sattehi dukkhena ñeyyaṃ anattalakkhaṇaṃ

Attavādattasaññāṇaṃ sammadeva vimocanaṃ


Sambuddho taṃ pakāsesi diṭṭhasaccāna yoginaṃ


Uttariṃ paṭivedhāya bhāvetuṃ ñāṇamuttamaṃ


Yantesaṃ diṭṭhadhammānam ñāṇenupaparikkhataṃ


Sabbāsavehi cittāni vimucciṃsu asesato


Tathā ñāṇānussārena sāsanaṃ kātumicchataṃ


Sādhūnaṃ atthasiddhatthaṃ taṃ suttantaṃ bhaṇāma se

[Evaṃ me sutaṃ]

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati
isipatane migadāye.
Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:

Rūpaṃ bhikkhave anattā,
rūpañca hidaṃ bhikkhave attā abhavissa,
nayidaṃ rūpaṃ ābādhāya saṃvatteyya,
labbhetha ca rūpe,
evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī ti.

Yasmā ca kho bhikkhave rūpaṃ anattā,
tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe, evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī ti.

Vedanā anattā, vedanā ca hidaṃ bhikkhave attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya,
labbhetha ca vedanāya,
evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī ti.

Yasmā ca kho bhikkhave vedanā anattā,
tasmā vedanā ābādhāya saṃvattati,
na ca labbhati vedanāya,
evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī ti.

Saññā anattā, saññā ca hidaṃ bhikkhave attā abhavissa, nayidaṃ saññā ābādhāya saṃvatteyya,
labbhetha ca saññāya,
evaṃ me saññā hotu, evaṃ me saññā mā ahosī ti.

Yasmā ca kho bhikkhave saññā anattā,
tasmā saññā ābādhāya saṃvattati,
na ca labbhati saññāya,
evaṃ me saññā hotu, evaṃ me saññā mā ahosī ti.

Saṅkhārā anattā,
saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu,
nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ,
labbhetha ca saṅkhāresu,
evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun ti.

Yasmā ca kho bhikkhave saṅkhārā anattā,
tasmā saṅkhārā ābādhāya saṃvattanti,
na ca labbhati saṅkhāresu,
evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun ti.

Viññāṇaṃ anattā,
viññāṇañca hidaṃ bhikkhave attā abhavissa,
nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya,
labbhetha ca viññāṇe
evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī ti.

Yasmā ca kho bhikkhave viññāṇaṃ anattā,
tasmā viññāṇaṃ ābādhāya saṃvattati,
na ca labbhati viññāṇe,
evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī ti.

[Taṃ kiṃ maññatha bhikkhave] rūpam niccaṃ vā aniccaṃ vā ti.
Aniccaṃ bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave, vedanā niccā vā aniccā vā ti.
Aniccā bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave, saññā niccā vā aniccā vā ti. Aniccā bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave,
saṅkhārā niccā vā aniccā vā ti.
Aniccā bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.
Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ,
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

Taṃ kiṃ maññatha bhikkhave,
viññāṇaṃ niccaṃ vā aniccaṃ vā ti.
Aniccaṃ bhante.
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti.
Dukkhaṃ bhante.

Yam panāniccaṃ dukkhaṃ viparināma-dhammaṃ,
kallaṃ nu taṃ samanupassituṃ
etaṃ mama, esoham’asmi, eso me attā ti.
No hetaṃ bhante.

[Tasmā tiha bhikkhave] yaṃ kiñci rūpaṃ atītānāgata-paccuppannaṃ
ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā
yandūre santike vā,
sabbaṃ rūpaṃ netaṃ mama, nesoham’asmi,
na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci vedanā atītānāgata-paccuppannā
ajjhattā vā bahiddhā vā
oḷārikā vā sukhumā vā
hīnā vā paṇītā vā
yā dūre santike vā,
sabbā vedanā netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgata-paccuppannā
ajjhattā vā bahiddhā vā
oḷārikā vā sukhumā vā
hīnā vā paṇītā vā
yā dūre santike vā,
sabbā saññā netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ye keci saṅkhārā atītānāgata-paccuppannā
ajjhattā vā bahiddhā vā
oḷārikā vā sukhumā vā
hīnā vā paṇītā vā
ye dūre santike vā,
sabbe saṅkhārā netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yaṃ kiñci viññāṇaṃ atītānāgata-paccuppannaṃ
ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā
yandūre santike vā,
sabbaṃ viññāṇaṃ netaṃ mama,
nesoham’asmi, na me so attā ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

[Evaṃ passaṃ bhikkhave] sutvā ariyasāvako
rūpasmim pi nibbindati,
vedanāya pi nibbindati,
saññāya pi nibbindati,
saṅkhāresu pi nibbindati,
viññāṇasmim pi nibbindati,
nibbindaṃ virajjati,
virāgā vimuccati,
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti,
khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyā ti pajānātī ti.

[Idam-avoca bhagavā.] Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ
anupādāya āsavehi cittāni vimucciṃsū ti.

Anattalakkhaṇa-suttaṃ niṭṭhitaṃ.